Ncert solutions for class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

Ncert solutions for class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्, (Sanskrit) परीक्षा कई राज्य बोर्ड और सीबीएसई स्कूलों में एनसीईआरटी की किताबों के माध्यम से छात्रों को पढ़ाया जाता है ।  के रूप में अध्याय का अंत करने के लिए आता है, वहां एक व्यायाम के लिए छात्रों को मूल्यांकन के लिए तैयार करने में मदद प्रदान की है ।  छात्रों को इन अभ्यासों को अच्छी तरह से हल करना चाहिए क्योंकि इनसे पूछे गए फाइनल में प्रश्न ।  कई बार छात्र अभ्यास में फंस जाते हैं और सभी सवालों को हल नहीं कर पाते ।  छात्रों को सभी प्रश्नों को हल करने और बिना किसी संदेह के अपनी पढ़ाई जारी रखने में मदद करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए कदम दर कदम एनसीईआरटी समाधान प्रदान किए हैं।  ये समाधान छात्रों को अच्छी तरह से सचित्र उत्तरों की मदद से उच्च अंक प्राप्त करने में आगे सहायता करेंगे जो छात्रों की मदद करेंगे और सवालों का सही जवाब देंगे।

Ncert solutions for class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत

(क) क: उमावेषमिवाश्रितः भवति?
(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
(ग) अस्माकं कुले किमनुचितम्?
(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
(ङ) कः अशस्त्रः आसीत्?
(च) कया गोग्रहणम् अभवत्?
(छ) कः ग्रहणं गतः आसीत्?
उत्तर:
(क) हरः
(ख) बृहन्नलायाः
(ग) आत्मस्तवम्
(घ) राजा
(ङ) अभिमन्युः
(च) दिष्ट्या
(छ) अभिमन्युः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) भटः कस्य ग्रहणम् अकरोत्?
(ख) अभिमन्युः कथं गृहीतः आसीत्?
(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तर:
(क) भटः अभिमन्योः (सौभद्रस्य) ग्रहणम् अकरोत्।
(ख) अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।
(ग) अभिमन्यु वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।
(घ) अभिमन्युः स्वग्रहणे अनेन आत्मानं वाञ्चितम् इवः अनुभवति यतः सः अशस्त्रः वञ्चयित्वा गृहीतः।
(ङ) अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेनैव तस्य पितरः दर्शिताः।

प्रश्न 3.
अधोलिखितवाक्येषु प्रकटितभावं चिनुत

(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
(ग) कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वास: शौर्यम्, उत्साह:)
(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर:
(क) विस्मयः
(ख) स्वामिमानः
(ग) क्रोधः
(घ) शौर्यम्
(ङ) आत्मविश्वासः
(च) हर्षः ङ्के

प्रश्न 4.
यथास्थान रिक्तस्थानपति कुसत
(क) खलु + एषः = ……………
(ख) बल + ………… + अपि = बलाधिकेनापि
(ग) विभाति + उमावेषम् + इव + आश्रितः + …………= विभात्युमावेषम्
………….. + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + एष = ………………..
(च) त्वमेव + एनम् = …………….
(छ) यातु + ………….. = यात्विति
(ज) …………. + इति = धनञ्जयायेति
उत्तर:
(क) खल्वेषः
(ख) अधिकेन
(ग) इवाश्रितः
(घ) वाचालयतु
(ङ) रुष्यत्येष
(च) त्वमेवैनम्
(छ) इति
(ज) धनञ्जयाय

प्रश्न 5.
अधोलिखितानि वचनानि कः कं प्रति कथयति
यथाकःकं प्रति
आर्य, अभिभाषणकौतूहलं में महत् – बृहन्नला – भीमसेनम्
(क) कथमिदानीं सावज्ञमिव मां हस्यते ……………. ………………
(ख) अशस्त्रेणेत्यभिधीयताम् ……………. ………………
(ग) पूज्यतमस्य क्रियतां पूजा ……………. ………………
(घ) पुत्र! कोऽयं मध्यमो नाम ……………. ………………
(ङ) शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते ……………. ………………
उत्तर:
(क) कथमिदानी सावमिव मा हस्यते – अभिमन्युः – भीमसेनम्
(ख) अशस्त्रेणेत्यभिधीयताम् – अभिमन्युः – भीमार्जनौ
(ग) पूज्यतमस्य क्रियतां पूजा – उत्तरः – राजानाम्
(घ) पुत्र! कोऽयं मध्यमो नाम – राजा – अभिमन्युम्
(ङ) शातं पापम्! धनुस्तु दुर्बलेः एव गाते – भीमसेनः – अभिमन्युम्

प्रश्न 6.
(
) अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि

(क) वाचालयतु एनम् आर्य:।
(ख) किमर्थं तेन पदातिना गृहीतः।
(ग), कथं न माम् अभिवादयसि।
(घ) मम तु भुजी एवं प्रहरणम्।
(ङ) अपूर्व इव ते हर्षो ब्रूहि केन विस्मित:?
उत्तर:
(क) अभिमन्यवे
(ख) भीमसेनाय
(ग) राज्ञे
(घ) भीमसेनाय
(ङ) भटाय

प्रश्न 7.
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत

(क) पार्थं पितरम् मातुलं ………..च उद्दिश्य कृतास्त्रस्य तरुणस्य ………… युक्तः।
(ख) कण्ठश्लिष्टेन ……….. जरासन्धं योक्त्रयित्वा तत् असह्य …………. कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता …………. रमे। ते क्षेपेण न रुष्यामि, कि ……….. अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः ………….. बाहुभ्याम् आहृतम् (माम्) ………… बाहुभ्याम एव नेष्यति।
उत्तर:
(क) पार्थ पितरम् मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

प्रश्न 7.
(
) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत

पदानिउपसर्गः
यथा- आसाद्य – आ
(क) अवतारितः – ………………
(ख) विभाति – ………………
(ग) अभिभाषय – ………………
(घ) उद्भूताः – ………………
(ङ) उत्सिक्तः – ………………
(च) प्रहरन्ति – ………………
(छ) उपसर्पतु – ………………
(ज) परिरक्षिताः – ………………
(झ) प्रणमति – ………………
उत्तर:
(क) – अव
(ख) – वि
(ग) – अभि
(घ) – उत्
(ङ) – उत्
(च) – प्र
(छ) – उप
(ज) – परि
(झ) – प्र

Leave a Comment