Ncert solutions for class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

Ncert solutions for class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्, (Sanskrit) परीक्षा कई राज्य बोर्ड और सीबीएसई स्कूलों में एनसीईआरटी की किताबों के माध्यम से छात्रों को पढ़ाया जाता है ।  के रूप में अध्याय का अंत करने के लिए आता है, वहां एक व्यायाम के लिए छात्रों को मूल्यांकन के लिए तैयार करने में मदद प्रदान की है ।  छात्रों को इन अभ्यासों को अच्छी तरह से हल करना चाहिए क्योंकि इनसे पूछे गए फाइनल में प्रश्न । 

कई बार छात्र अभ्यास में फंस जाते हैं और सभी सवालों को हल नहीं कर पाते ।  छात्रों को सभी प्रश्नों को हल करने और बिना किसी संदेह के अपनी पढ़ाई जारी रखने में मदद करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए कदम दर कदम एनसीईआरटी समाधान प्रदान किए हैं।  ये समाधान छात्रों को अच्छी तरह से सचित्र उत्तरों की मदद से उच्च अंक प्राप्त करने में आगे सहायता करेंगे जो छात्रों की मदद करेंगे और सवालों का सही जवाब देंगे।

Ncert solutions for class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत

(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिर व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) गृध्रम्
(ग) शुभाम्
(घ) तीक्ष्णनखचरणाभ्याम्
(ङ) दश

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायु: केन वामबाहुं दंशति?
उत्तर:
(क) “जटायो! पश्य” इति सीता वदति।
(ख) जटायुः रावणं कथयति-“(त्व) परदाराभिमर्शनात् नीचां मतिं निवर्तय। धीरः तत् न समाचरेत् यत् परः अस्य विर्गहयेत्।”
(ग) क्रोधवशात् रावणः तलेन आशु जटायुम् अभिघातुम् उद्यतः अभवत्।
(घ) पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।
(ङ) जटायुः तुण्डेन वामबाहुं दंशति।

प्रश्न 3.
उदाहरणमनुसृत्य णिनिप्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

(क) कवच + णिनि – ……………….
(ख) शर – णिनि – ……………….
(ग) कुशल + णिनि – ……………….
(घ) धन + णिनि – ……………….
(ङ) दण्ड – णिनि – ……………….
उत्तराणि
(क) कवचिन् (कवची)
(ख) शरिन् (शरी)
(ग) कुशलिन् (कुशली)
(घ) धनिन् (धनी)
(ङ) दण्डिन् (दण्डी)

() रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्पृथक् कृत्वा लिखत
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः पतगेश्वरः, सरथः, कवची, शरी
यथा
रावणःजटायुः
युवा – वृद्धः

  1. …………. – ……………
  2. …………. – ……………
  3. …………. – ……………
  4. …………. – ……………
  5. …………. – ……………
  6. …………. – ……………

उत्तर:

यथा –
रावणःजटायुः
युवा – वृद्धः

  1. सशरः – महाबलः
  2. हताश्वः – पतगसत्तमः
  3. भानधन्वा – महागृध्रः
  4. क्रोधमूच्छितः – खगाधिपः
  5. सरथः – पतगेश्वरः
  6. कवची – शरी

प्रश्न 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
’ – ‘

  1. कवची – अपतत्
  2. आशु – पक्षिश्रेष्ठः
  3. विरथः – पृथिव्याम्
  4. पपात – कवचधारी
  5. भुवि – शीघ्रम्
  6. पतगसत्तमः – रथविहीनः

उत्तर:
’ – ‘

  1. कवची – कवचधारी
  2. आशु – शीघ्रम्
  3. विरथः – रथविहीन:
  4. पपात – अपतत्
  5. भुवि – पृथिव्याम्
  6. पतगसत्तमः – पक्षिश्रेष्ठः

प्रश्न 5.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत

  • मन्दम्
  • पुण्यकर्मणा
  • हसन्ती
  • अनार्य
  • अनतिक्रम्य
  • प्रदाय
  • देवेन्द्रेण
  • प्रशंसेत्
  • दक्षिणेन
  • युवा

पदानिविलोमशब्दाः
(क) विलपन्ती – ……………….
(ख) आर्य – ……………….
(ग) राक्षसेन्द्रेण – ……………….
(घ) पापकर्मणा – ……………….
(ङ) क्षिप्रम् – ……………….
(च) विगर्हयेत् – ……………….
(छ) वृद्धः – ……………….
(ज) वामेन – ……………….
(झ) अतिक्रम्य – ……………….
उत्तर:
पदानिविलोमशब्दाः
(क) विलपन्ती – हसंती
(ख) आर्य – अनार्य
(ग) राक्षसेन्द्रेण – देवेन्द्रेण
(घ) पापकर्मणा – पुण्यकर्मणा
(ङ) क्षिप्रम् – मन्दम्
(च) विगर्हयेत् – प्रशंसेत्
(छ) वृद्धः – युवा
(ज) वामेन – दक्षिणेन
(झ) अतिक्रम्य – अनतिक्रम्य

प्रश्न 6.
(
) अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत
(क) शुभाम् – ……………
(ख) खगाधिपः – ……………
(ग) हतसारथिः – ……………
(घ) वामेन – ……………
(ङ) कवची – ……………
उत्तर:
(क) शुभाम् – जटायुः शुभाम् गिराम् रावणम् अवदत्।
(ख) खगाधिपः – जटायुः खगाधिपः आसीत्।
(ग) हतसारथिः – जटायो: आक्रमणेन रावणः हतसारथिः अभवत्।
(घ) वामेन – रावणः वामेन अङ्केन सीताम् अधारयत्।
(ङ) कवची – रावणः कवची आसीत्।

() उदाहरणमनुसृत्य समस्तं पदं रचयत

यथा –
त्रयाणां लोकानां समाहार: – त्रिलोकी
(क) पञ्चानां वटानां समाहार:
(ख) सप्तानां पदानां समाहारः
(ग) अष्टाना भुजानां समाहार:
(घ) चतुर्णा मुखानां समाहारः
उत्तर:
(क) पञ्चवटी (पञ्चवटम्)
(ख) सप्तपदी (सप्तपदम्)
(ग) अष्टभुजी (अष्टभुजम्)
(घ) चतुर्मुखी (चतुर्मुखम्)

Leave a Comment