NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं ।  छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) केन पीडितः वैभवः बहिरागत:?
उत्तराणि:
आतपेन

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तराणि:
वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
उत्तराणि:
अवकरम्

(घ) वयं शिक्षिताः अपि कथमाचरामः? ।
उत्तराणि:
अशिक्षिताः

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तराणि:
पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तराणि:
तालु।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तराणि:
परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः अवरुद्धः अस्ति।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तराणि:
अस्माभिः भवनानां निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः सङ्गीतामाहूय किं वदति?
उत्तराणि:
विनयः संगीताम् आहूय वदति यत् मार्गे अवकरस्य क्षेपणम् अशोभनम्।

(घ) रोजलिन् आगत्य किं करोति?
उत्तराणि:
रोजलिन् आगत्य अवकरं कण्डोले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कः उपायः बोधयति?
उत्तराणि:
जोसेफ: बोधयति यत् पर्यावरणस्य रक्षा करणीया।

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तराणि:
कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तराणि:
धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
उत्तराणि:
कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तराणि:
सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
उत्तराणि:
अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।
उत्तराणि:
सर्वे कम् प्राप्ताः प्रसन्नाः भवति?

4. सन्धिविच्छेदं पूरयत
(संधि करके रिक्त स्थान पूरा कीजिए)

(क) ग्रीष्मर्तौ – …………………. + ऋतौ
उत्तराणि:
ग्रीष्मर्तौ – ग्रीष्म + ऋतौ

(ख) बहिरागत्य – बहिः + ………………….
उत्तराणि:
बहिरागत्य – बहिः + आगत्य

(ग) काञ्चित् – …………………. + चित्
उत्तराणि:
काञ्चित् – काम् + चित्

(घ) तद्वनम् – …………………. + वनम्
उत्तराणि:
तद्वनम् – तत् + वनम्

(ङ) कलमेत्यादीनि – …………………. + इत्यादिनि
उत्तराणि:
कलमेत्यादीनि – कलम + इत्यादिनि

(च) अतीवानन्दप्रदोऽयम् – …………………. + आनन्दप्रदः + ………………….
उत्तराणि:
अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत.
(विशेषण पदों के साथ विशेष्य जोड़कर लिखिए)

काञ्चित्             अवकरम्
स्वच्छानि            स्वास्थ्यकरी
पिहिते               क्षतिः
स्वच्छता            शान्तिम्
गच्छन्ति            गृहाणि
अन्यत्             अवकरकण्डोले
महती              मित्राणि
उत्तराणि:
काञ्चित्            शान्तिम्
स्वच्छानि          गृहाणि
पिहिते             अवकरकण्डोले
स्वच्छता           स्वास्थ्यकरी
गच्छन्ति           मित्राणि
अन्यत्             अवकरम्
महती              क्षतिः

6. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां समक्षं च [न] इति लिखत –
(शुद्ध कथन के सामने हाँ तथा अशुद्ध कथन के सामने ना लिखे)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तराणि:

7. घटनाक्रमानुसारं लिखत
(कथा को सही क्रम में लिखिए)

(क) उपरितः अवकर क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
उत्तराणि:
गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
उत्तराणि:
वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
उत्तराणि:
मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
उत्तराणि:
उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
उत्तराणि:
बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
उत्तराणि:
शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
उत्तराणि:
प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेण पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
उत्तराणि:
अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

Leave a Comment