NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि

Class 8 Sanskrit Chapter 1 सुभाषितानि

NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं   छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि

Class 8 Sanskrit Chapter 1 सुभाषितानि

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तराणि:
(पाठ में दिए गए श्लोकों का सस्वर वाचन करें)

2. श्लोकांशेषु रिक्तस्थानानि पूरयत
(श्लोकांशों में रिक्त स्थानों की पूर्ति करें)

(क) समुद्रमासाद्य …………………. |
उत्तराणि:
समुद्रमासाद्य भवन्त्यपेयाः।

(ख) …………………….. वचः मधुरसूक्तरसं सृजन्ति।
उत्तराणि:
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ।

(ग) तद्भागधेयं ………………………. पशूनाम्।
उत्तराणि:
तद्भागधेयं परमं पशूनाम् ।

(घ) विद्याफलं ……………………….. कृपणस्य सौख्यम्।
उत्तराणि:
विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः ………………………. अवलम्बते।
उत्तराणि:
पौरुषं विहाय यः दैवमेव अवलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………. प्रतिक्रियाः
उत्तराणि:
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(प्रश्नों के उत्तर एक पद में लिखें)

(क) व्यसनिनः किं नश्यति?
उत्तराणि:
विद्याफलम्।

(ख) कस्य यशः नश्यति?
उत्तराणि:
लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तराणि:
माधुर्यम्।

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तराणि:
सन्तः

(ङ) अर्थिनः केभ्यः विमुखा न यान्ति?
उत्तराणि:
महीरुहेभ्यः ।

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत
(अधोलिखित तद्भव शब्दों के लिए पाठ से चयन करके संस्कृत पद लिखो)

यथा – कंजूस – कृपणः
कड़वा – ………….
पूँछ – ………….
लोभी – ………….
मधुमक्खी – ………….
तिनका – ………….
उत्तराणि:
कड़वा – कटुकम्।
पूँछ – पुच्छः ।
लोभी – लुब्धः ।
मधुमक्खी – मधुमक्षिका।
तिनका – तृणम्।

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत
(अधोलिखित वाक्यों में कर्त्तापद और क्रियापदों का चयन करके लिखो)


उत्तराणि:
कर्तृपदम् – क्रियापदम्
(क) दोषाः – भवन्ति।
(ख) गुणाः – भवन्ति।
(ग) मधुमक्षिका – जनयेत्।
(घ) मैत्री – नाशयति।
(ङ) नद्यः – भवन्ति।

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्न निर्माण करो)

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति ।
उत्तराणि:
के गुणज्ञेषु गुणाः भवन्ति?

(ख) नद्यः सुस्वादुतोयाः भवन्ति।
उत्तराणि:
काः सुस्वादुतोयाः भवन्ति?

(ग) लुब्धस्य यशः नश्यति।
उत्तराणि:
कस्य यशः नश्यति?

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तराणि:
का माधुर्यमेव जनयति?

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तराणि:
तस्य कुत्र तिष्ठन्ति वायसाः।

7. उदाहरणानुसारं पदानि पृथक् कुरुत
(उदाहरण के अनुसार पदों को पृथक्-पृथक् करो)

यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य

(क) माधुर्यमेव – ………………… + …………………|
(ख) अल्पमेव – ………………… + …………………|
(ग) सर्वमेव – ………………… + …………………|
(घ) दैवमेव – ………………… + …………………|
(ङ) महात्मनामुक्तिः – ………………… + …………………|
(च) विपदामादावेव – ………………… + …………………|
उत्तराणि:
(क) माधुर्यमेव – माधुर्यम् + एव।
(ख) अल्पमेव – अल्पम् + एव।
(ग) सर्वमेव – सर्वम् + एव।
(घ) दैवमेव – दैवम् + एव।
(ङ) महात्मनामुक्तिः – महात्मनाम् + उक्तिः ।
(च) विपदामादावेव – विपदाम् + आदौ + एव।

Leave a Comment