Ncert solutions for class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

Ncert solutions for class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्, (Sanskrit) परीक्षा कई राज्य बोर्ड और सीबीएसई स्कूलों में एनसीईआरटी की किताबों के माध्यम से छात्रों को पढ़ाया जाता है ।  के रूप में अध्याय का अंत करने के लिए आता है, वहां एक व्यायाम के लिए छात्रों को मूल्यांकन के लिए तैयार करने में मदद प्रदान की है ।  छात्रों को इन अभ्यासों को अच्छी तरह से हल करना चाहिए क्योंकि इनसे पूछे गए फाइनल में प्रश्न । 

कई बार छात्र अभ्यास में फंस जाते हैं और सभी सवालों को हल नहीं कर पाते ।  छात्रों को सभी प्रश्नों को हल करने और बिना किसी संदेह के अपनी पढ़ाई जारी रखने में मदद करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए कदम दर कदम एनसीईआरटी समाधान प्रदान किए हैं।  ये समाधान छात्रों को अच्छी तरह से सचित्र उत्तरों की मदद से उच्च अंक प्राप्त करने में आगे सहायता करेंगे जो छात्रों की मदद करेंगे और सवालों का सही जवाब देंगे।

Ncert solutions for class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनम् किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
(ङ), लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मोक्षति रक्षितः
(घ) धर्मस्य (ङ) प्रकृतिरक्षया
(च) मातृगर्भे
(छ) प्राणिनाम् ।

प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते कि भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथिवी, जल, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणं नाशयति।
(ग) पर्यावरण विकृते जाते विविधाः रोगा: भीषणसमस्याश्च जायन्ते।
(घ) वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।
(ङ) प्रकृतिरक्षयैव लोकरक्षा सम्भवति।
(च) परिष्कृत पर्यावरणम् अस्मभ्यम् सांसारिक जीवनसुखद, सद्विचारम्, सत्यसङ्कल्पम्, माङ्गलिकसामग्रीञ्च प्रददाति।

प्रश्न 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) बनवृक्षाः निविवेक छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददातिा
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उत्तर:
(क) के निर्विवेक छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कुत्र/कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

प्रश्न 4.
उदाहरणमनुसृत्य पदरचनां कुरुत –
(क) यथा – जले चरन्ति इति – जलचराः

  1. स्थले चरन्ति इति – …………….
  2. निशायां चरन्ति इति – …………….
  3. व्योम्नि चरन्ति इति – …………….
  4. गिरौ चरन्ति इति – …………….
  5. भूमौ चरन्ति इति – …………….

उत्तर:

  1. स्थलचराः
  2. निशाचराः
  3. व्योमचराः
  4. गिरिचराः
  5. भूमिचराः

(ख) यथा – न पेयम् इति – अपेयम

  1. न वृष्टि इति – …………….
  2. न सुखम् इति – …………….
  3. न भावः इति – …………….
  4. न पूर्णः इति – …………….

उत्तर:

  1. अवृष्टिः
  2. असुखम्
  3. अभावः
  4. अपूर्ण।

प्रश्न 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः

(क) प्र + गम् + क्तिन्
(ख) दृश् + क्तिन् – ………………
(ग) गम् + क्तिन् – ………………
(घ) मन् + क्तिन् – ………………
(ङ) शम् + क्तिन् – ………………
(च) भी + क्तिन् – ………………
(छ) जन् + क्तिन् – ………………
(ज) भज् + क्तिन् – ………………
(झ) नी + क्तिन् – ………………
उत्तर:
(क) प्रगतिः
(ख) दृष्टिः
(ग) गतिः
(घ) मतिः
(ङ) शान्तिः
(च) भीतिः
(छ) जातिः
(ज) भक्तिः
(झ) नीतिः

प्रश्न 6.
निर्देशानुसारं परिवर्तयत –
यथा – स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानां मानवानां मङ्गलं कुतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकं छिद्यते।
(घ) गिरिनिर्झरौ निर्मल जलं प्रयच्छतः।
(ङ) सरित: निर्मल जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
(क) …………………………………………………………………
(ख) ………………………………………………………………..
(ग) ………………………………………………………………..
(घ) ………………………………………………………………..
(ङ) ………………………………………………………………..
उत्तर:
(क) अहम् वृक्षच्छेदनं न करिष्यामि।
(ख) अहम् नूतनवृक्षान् लताः च आरोपयिष्यामि।
(ग) अहम् पशून् पालयिष्यामि।
(घ) अहम् पशुपक्षिणाम् आखेट न करिष्यामि।
(ङ) अहम् वापीकूपतडागादीनां निर्माण करिष्यामि।

प्रश्न 7.
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा-
संरक्षणाय – सम्
(क) प्रभवति – ………………..
(ख) उपलभ्यते – ………………..
(ग) निवसन्ति – ………………..
(घ) समुपहरन्ति – ………………..
(ङ) वितरन्ति – ………………..
(च) प्रयच्छन्ति – ………………..
(छ) उपगता – ………………..
(ज) प्रतिभाति – ………………..
उत्तर:
(क) प्र.
(ख) उप
(ग) नि.
(घ) सम् + उप
(ङ) वि
(च) प्र.
(छ) उप
(ज) प्रति।

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

(क) पत्रपुष्पे
(ख) लतावृक्षौ
(ग) पशुपक्षी
(घ) कीटपतङ्गो
उत्तर:
(क) पत्रम् पुष्पम् च।
(ख) लता वृक्षः च।
(ग) पशुः पक्षी च।
(घ) कोट: पतङ्गः च।
(अ) (आ)

परियोजनाकार्यम्

(क) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाश्च कथं सुरक्षिताः स्युः तदर्थ प्रयल: करणीयः इति सप्तवाक्येषु लिखत।
उत्तर:
1. सर्वप्रथमं वृक्षाणां पादपानां च स्पर्श:स्य निषेधः स्यात्।
2. तेषां पुष्पाणामपि स्पर्शस्य निषेधः भवितव्यः।
3. वृक्षाणां फलानामपि कापि हानिः न भवितव्या।
4. तेषां जलसिञ्चनस्य पूर्णः प्रबन्ध: स्यात्।
5. पुष्पविनाशकाय दण्डस्य व्यवस्था अपि स्यात्।
6. वृक्षान् पादपान् वा प्रति रक्षाजालस्य व्यवस्था भवितव्या।
7. वृक्षाणां संरक्षणाय मालाकाराणामपि व्यवस्था स्यात्।

(ख) अभिभावकस्य शिक्षकस्य वा सहयोगेन एकस्य वृक्षस्य आरोपणं करणीयम्। (यदि स्थानम् अस्ति।) तर्हि विद्यालय-प्राङ्गणे, नास्ति चेत् स्वस्मिन् प्रतिवेशे, गृहे वा) कृतं सर्व दैनन्दिन्यां लिखित्वा शिक्षक दर्शयत।
उत्तर:
छात्र अपने-अपने अध्यापक के सहयोग से अपने-अपने विद्यालय में वृक्ष लगाएँ तथा अपनी डायरी में लिखें कि वे उसकी रक्षा के लिए प्रतिदिन क्या-क्या करते हैं। यह सब वे अपने अध्यापक को भी लिखकर दिखाएँ।

Leave a Comment