NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं   छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी

NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

1. एकपदेन उत्तरं लिखत –
(एकपद में उत्तर लिखो)

(क) व्याधस्य नाम किम् आसीत्?
उत्तराणि:
चञ्चलः।

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तराणि:
जाले।

(ग) कस्मै किमपि अकार्यं न भवति।
उत्तराणि:
क्षुधा-य।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तराणि:
लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तराणि:
स्वार्थम्।

(च) नि:सहायो व्याधः किमयाचत?
उत्तराणि:
प्राणभिक्षाम्।

2. पूर्णवाक्येन उत्तरत
(संस्कृत में उत्तर दो)

(क) चञ्चलेन वने किं कृतम्?
उत्तराणि:
चञ्चलेन वने जालं प्रासारयत्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तराणि:
व्याघ्रस्य पिपासा जलेन शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तराणि:
जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतं अहं बुभुक्षितोऽस्मि, इदानीम् अहं त्वां खादिष्यामि।

(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तराणि:
चञ्चलः लोमशिकां ‘मातृस्वसः’ इति सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तराणि:
जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –
(निम्नलिखित वाक्यों को किसने किसके प्रति कहा है)


उत्तराणि:

4. रेखांकित पदमाधृत्य प्रश्ननिर्माणं –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए।)

(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।
उत्तराणि:
(क) व्याधः व्याघ्र कस्मात् बहिः निरसारयत्?

(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तराणि:
(ख) चञ्चलः कम् उपगम्य अपृच्छत्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तराणि:
(ग) व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तराणि:
(घ) मानवाः केषां छायायां विरमन्ति?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तराणि:
(ङ) व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

5. मञ्जूषातः पदानि चित्वा कथां पूरयत
(मञ्जूषा से पदों का चयन करके कथा को पूरा करो)

मञ्जूषा –

वृद्धः
साट्टहासम
कृतवान्
क्षुद्रः
अकस्मात्
तर्हि
दृष्ट्वा
स्वकीयैः
मोचयितुम्
कर्तनम्

एकस्मिन् वने एकः ……………. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं …………….. किन्तु जालात् मुक्तः नाभवत्। …………… तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ……. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ……. इच्छामि। तच्छ्रुत्वा व्याघ्रः ……….. अवदत्-अरे ! त्वं ………. जीव: मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि ……….. अहं त्वां न हनिष्यामि। मूषकः ………….. लघुदन्तैः तज्जालस्य …………. कृत्वा तं व्याघ्रं बहिः कृतवान्।
उत्तराणि:
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एकः मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम अवदत्-अरे ! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्त्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।

6. यथानिर्देशमुत्तरत
(निर्देशानुसार उत्तर दीजिए)

(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तराणि:
(क) सर्वाम्
(ख) चञ्चलाय
(ग) सर्वः
(घ) सहसा
(ङ) विज्ञापय – वि + ज्ञा + णिच् + लोट्लकार।

बहुवचनम्
द्विवचनम् मातरौ
मातरः

7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –
(उदाहरण के अनुसार रिक्तस्थानों की पूर्ति करो)


उत्तराणि:

(आ) धातुं प्रत्ययं च लिखत –
(धातु व प्रत्यय लिखो)

पदानि = धातुः + प्रत्ययः
यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ………. + …………
करणीय = ………. + …………
पातुम् = ………. + …………
खादितुम् = ………. + …………
कृत्वा = ………. + …………
उत्तराणि:
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा

Leave a Comment