NCERT Solutions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः

Class 8 Sanskrit Chapter 15 प्रहेलिकाः

NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं ।  छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः

Class 8 Sanskrit Chapter 15 प्रहेलिकाः

1. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(श्लोकांशों में रिक्तस्थानों को पूरा करो)

(क) सीमन्तिनीषु का ………………. राजा … …. गुणोत्तमः।
उत्तराणि:
सीमन्तिनीषु का शान्ता? राजा कोऽभूद् गुणोत्तमः?

(ख) कं सञ्जघान ………………….. का ……………….. गङ्गा?
उत्तराणि:
कं सञ्जघान कृष्णः? का शीतलवाहिनी गङ्गा?

(ग) के …………………. कं ……………. …….. न बाधते शीतम्॥
उत्तराणि:
के दारपोषणरताः? कं बलवन्तं न बाधते शीतम्?

(घ) वृक्षाग्रवासी न च …………. ……. न च शूलपाणिः।
उत्तराणि:
वृक्षाग्रवासी न च पक्षिराजः। त्वग्वस्त्रधारी न च शूलपाणिः।

2. श्लोकांशान् योजयत –
(श्लोकांशों का मिलान करो)

      (क)                                 (ख)
किं कुर्यात् कातरो युद्धे – अत्रैवोक्तं न बुध्यते।
विद्वद्भिः का सदा वन्द्या – तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः – मृगात् सिंहः पलायते।
कथं विष्णुपदं प्रोक्तम् – काशीतलवाहिनी गङ्गा।
उत्तराणि:
किं कुर्यात् कातरो युद्धे – मृगात् सिंहः पलायते।
विद्वद्भिः का सदा वन्द्या – अत्रैवोक्तं न बुध्यते।
कं सञ्जघान कृष्णः – काशीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तम् – तक्रं शक्रस्य दुर्लभम्।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
(उपयुक्त कथनों के सामने ‘आम’ तथा अनुपयुक्त कथनों के सामने ‘न’ ऐसा लिखो)

उत्तराणि:

4. सन्धिविच्छेदं पूरयत –
(संधि विच्छेद करो)

(क) करिणां कुलम् – …………………….. + ………………………
(ख) कोऽभूत् – …………………….. + ………………………
(ग) अत्रैवोक्तम् – …………………….. + ………………………
(घ) वृक्षाग्रवासी – …………………….. + ………………………
(ङ) त्वग्वस्त्रधारी – …………………….. + ………………………
(च) बिभ्रन्न – …………………….. + ………………………
उत्तराणि:
(क) करिणां कुलम् – करिणाम् + कुलम्।
(ख) कोऽभूत् – कः + अभूत्।
(ग) अत्रैवोक्तम् – अत्र + एव + उक्तम्।
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी।
(ङ) त्वग्वस्त्रधारी – त्वक् + वस्त्रधारी।
(च) बिभ्रन्न – बिभ्रत् + न।

5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत –
(निम्नलिखित पदों के लिङ्ग, विभक्ति और वचन लिखो)

उत्तराणि:

6. (अ) विलोमपदानि योजयत
(विलोम पदों को मिलाए)

जायते – शान्ता
वीरः – पलायते
अशान्ता – म्रियते
मूर्खः – कातरः
अत्रैव – विद्वान्
आगच्छति – तत्रैव
उत्तराणि:
जायते – म्रियते
वीरः – कातरः
अशान्ता – शान्ता
मूर्खः – विद्वान्
अत्रैव – तत्रैव
आगच्छति – पलायते

(आ) समानार्थकपदं चित्वा लिखत –
(समान अर्थ वाले पदों से रिक्त स्थान भरे)

(क) करिणाम् (अश्वानाम्/गजानाम्/गर्दभानाम्)
उत्तराणि:
गजानाम्

(ख) अभूत् ………………. । (अचलत्/अहसत्/अभवत्)
उत्तराणि:
अभवत्

(ग) वन्द्या ………………. । (वन्दनीया/स्मरणीया/कर्तनीया)
उत्तराणि:
वन्दनीया

(घ) बुध्यते ……….. (लिख्यते/अवगम्यते/पठ्यते)
उत्तराणि:
अवगम्यते

(ङ) घटः ………………. । (तडागः/नल:/कुम्भः )
उत्तराणि:
कुम्भः

(च) सञ्जघान ………………. ।(अमारयत्/अखादत्/अपिबत्)
उत्तराणि:
अमारयत्

7. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत –
(कोष्ठक के अन्तर्गत पदों में उपयुक्त विभक्ति के प्रयोग से अनुच्छेद को पूरा करो)

एकः काकः …………….. (आकाश) डयमानः आसीत् । तृषार्तः सः …….. …. (जल) अन्वेषणं करोति। तदा सः …………. (घट) अल्पं …………. (जल) पश्यति। सः …………. (उपल) आनीय ………….. (घट) पातयति। जलं …………. (घट) उपरि आगच्छति। …………. (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तराणि:
एकः काकः आकाशे डयमानः आसीत् । तृषार्तः सः जलस्य अन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलानि आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।

Leave a Comment