NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

Class 8 Sanskrit Chapter 14 आर्यभटः

NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं ।  छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

Class 8 Sanskrit Chapter 14 आर्यभटः

1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तराणि:
पूर्वस्याम्।

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रे।

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तराणि:
आर्यभटः।

(घ) आर्यभटेन कः ग्रन्थः रचित?
उत्तराणि:
आर्यभटीयम्।

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तराणि:
आर्यभटः।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) कः सुस्थापितः सिद्धान्तः?
उत्तराणि:
सूर्योऽचलः पृथिवी च चलेति सुस्थापितः सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तराणि:
यदा पृथिव्याः छायया चन्द्रस्य प्रकाशः अवरुध्यते, तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तराणि:
चन्द्रस्य छायया सूर्यग्रहणं भवति।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तराणि:
नूतनविचाराणां स्थापनया आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तराणि:
आर्यभटस्य योगदानम् अवलोक्य प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तराणि:
सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तराणि:
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?

(ग) आर्यभटस्य योगदानं गणितज्योतिषः संबद्धः वर्तते।
उत्तराणि:
आर्यभटस्य योगदान केन संबद्धः वर्तते?

(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुमवन्ति।
उत्तराणि:
समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुमवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तराणि:
कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –
(मंजूषा से पदों को लेकर रिक्तस्थानों को पूरा करो)

मञ्जूषा- [ नौकाम्, पृथिवी, तदा, चला, अस्तं]

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च ………… गच्छति।
उत्तराणि:
सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च अस्तं गच्छति।

(ख) सूर्यः अचलः पृथिवी च ………..
उत्तराणि:
सूर्यः अचलः पृथिवी च चला।

(ग) ……….. स्वकीये अक्षे घूर्णति।
उत्तराणि:
पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ……….. चन्द्रग्रहणं भवति।
उत्तराणि:
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः ………….. स्थिरामनुभवति।
उत्तराणि:
नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति ।

5. सन्धिविच्छेदं कुरुत
(सन्धिविच्छेद करो)

ग्रन्थोऽयम् = ……………… + ………………..
सूर्याचलः = ……………… + ………………..
तथैव = ……………… + ………………..
कालातिगामिनी = ……………… + ………………..
प्रथमोपग्रहस्य = ……………… + ………………..
उत्तराणि:
ग्रन्थोऽयम् = ग्रन्थः + अयम्।
सूर्याचलः = सूर्य + अचलः।
तथैव = तथा + एव।
कालातिगामिनी = काल + अतिगामिनी।
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य।

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –
(निम्नलिखित पदों के विपरीतार्थक पद लिखो)

उदयः – ………………..
अचलः – ………………..
अन्धकारः – ………………..
स्थिरः – ………………..
समादरः – ………………..
आकाशस्य – ………………..
उत्तराणि:
उदयः – अस्तः ।
अचलः – चलः।
अन्धकारः – प्रकाशः।
स्थिरः – अस्थिरः।
समादरः – अनादरः।
आकाशस्य – धरायाः ।

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –
(निम्न पदों के समान अर्थ वाले पाठ में चुनकर लिखिए)

शब्दाः – अर्थाः
संसारे – ………………..
इदानीम् – ………………..
वसुन्धरा – ………………..
समीपम् – ………………..
गणनम् – ………………..
राक्षसौ – ………………..
उत्तराणि:
शब्दाः – अर्थाः
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – राहुकेतुनामानौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

साम्प्रतम् – …………………
निकषा – …………………
परितः – …………………
उपविष्टः – …………………
कर्मभूमिः – …………………
वैज्ञानिकः – …………………
उत्तराणि:
साम्प्रतम् विज्ञानस्य युगम् अस्ति।
ग्रामं निकषा तडागः अस्ति।
नगरं परितः जलं वर्तते।
वृक्षे एकः काकः उपविष्टः अस्ति।
श्रीकृष्णस्य कर्मभूमिः गोकुलम् आसीत् ।
आर्यभटः वैज्ञानिकः आसीत्।

Leave a Comment