NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले, (संस्कृत)परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल । 

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं ।  छात्रों को सभी प्रश्नों को हल करने और अपनी पढ़ाई को संदेह के साथ बनाए रखने में सहायता करने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता और सवालों का सही जवाब देने के तरीके के रूप में ठीक से सचित्र समाधान की सहायता के साथ बेहतर अंक स्कोरिंग में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तराणि:
सामाजिककुरीतीनाम्

(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तराणि:
उच्चवर्गीयाः

(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
शिक्षिका

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
उत्तराणि:
नापितैः

(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तराणि:
बालिकानाम्।

2. पूर्णवाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर दो)

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
अनेकानि कष्टानि सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तराणि:
सावित्रीबाईमहोदयायाः पिता खंडोजी माता च लक्ष्मीबाई आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तराणि:
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्त्रीशिक्षायाः महत्त्वं ज्ञात्वा उत्साह प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तराणि:
जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती चाऽकथयत् यथेष्टं जलं नयत।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तराणि:
‘महिला सेवा मण्डल’, ‘शिशुहत्याप्रतिबन्धकगृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तराणि:
सत्यशोधकमण्डलस्य उद्देश्यं आसीत् पीडितानां अधिकार प्रति जागरणम्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तराणि:
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी आस्ताम्-‘काव्यफुले’, ‘सुबोधरत्नाकर’।

3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माण कुरुत
(रेखांकित पद के लिए प्रश्न निर्माण कीजिए)

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तराणि:
सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तराणि:
सा कस्य प्रथमा महिला शिक्षिका आसीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तराणि:
सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः। ।
उत्तराणि:
तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तराणि:
साहित्यरचनया अपि का महीयते?

4. यथानिर्देशम् उत्तरत
(निर्देशानुसार उत्तर दीजिए)

(क) इदं चित्रं पाठशालायाः वर्तते – अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
चित्रम्

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तराणि:
स्वकीयम्

(ग) अपि यूयमिमा महिलां जानीथ – अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तराणि:
पाठकेभ्यः

(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तराणि:
सावित्रीबाई

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’
इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तराणि:
निम्नजातीयाः।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

स्वकीयम् = …………………………
सविनोदम् = …………………………
सक्रिया = …………………………
प्रदेशस्य = …………………………
मुखरम् = …………………………
सर्वथा = …………………………
उत्तराणि:
स्वकीयं कार्यं स्वयं कुरु।
देवः सविनोदम् कार्याणि करोति।
लक्ष्मीबाई स्वतन्त्रता युद्धे सक्रिया आसीत्।
हरियाणाप्रदेशस्य भूमिः उर्वरा अस्ति।
महर्षिः दयानन्दः कुरीतीनां मुखरं विरोधम् अकरोत् ।
दयानन्दः सरस्वती सर्वथा वेदसमर्थकः आसीत् ।

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्य बनाइए)।

(क) उपरि – ………., …………, …………., ……………..
(ख) आदानम् – ………., …………, …………., ……………..
(ग) अपरः – ………., …………, …………., ……………..
(घ) कन्यानाम् – ………., …………, …………., ……………..
(ङ) सहभागिता – ………., …………, …………., ……………..
(च) नापितैः- ………., …………, …………., ……………..
उत्तराणि:

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

उत्तराणि:

(क) शिक्षणे – अध्यापने

(ख) पथि – मार्गे

(ग) हृदय – मनसि

(घ) इच्छानुसारम् – यथेष्टम्

(ङ) योगदानम् – अवदानम्

(च) निरन्तरम् – अविरतम्

Q.7: (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत

उत्तराणि:

7. (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत
(उदाहरणों के अनुसार लकार परिवर्तन करो)

यथा- सा शिक्षिका अस्ति। (लङ्लकारः) – सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लट्लकारः)
उत्तराणि:
सा अध्यापने संलग्ना भविष्यति ।

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
उत्तराणि:
सः त्रयोदशवर्षकल्पः आसीत्।

(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
उत्तराणि:
महिलाः तडागात् जलम् नयन्तु ।

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
उत्तराणि:
वयं प्रतिदिनं पाठं पठेम।

(ङ) यूयं किं विद्यालयं गच्छथ? (लुट्लकारः)
उत्तराणि:
यूयं किं विद्यालयम् गमिष्यथ?

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तराणि:
ते बालकाः विद्यालयात् गृहम् अगच्छन्।

Leave a Comment