NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 14 अहह आः चअसि

Class 6 Sanskrit Ruchira Chapter 14 अहह आः चअसि

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 14 अहह आः चअसि (संस्कृत) परीक्षा के छात्रों को राज्य बोर्ड और सीबीएसई स्कूलों में से कुछ में एनसीईआरटी की पुस्तकों के माध्यम से पढ़ाया जाता है ।  के रूप में अध्याय एक अंत शामिल है, वहां एक अभ्यास के लिए छात्रों को मूल्यांकन के लिए तैयार सहायता प्रदान की है ।  छात्रों को उन अभ्यासों को बहुत अच्छी तरह से स्पष्ट करने की जरूरत है क्योंकि बहुत पिछले उन लोगों से पूछा भीतर सवाल ।

कई बार, छात्रों के अभ्यास के भीतर अटक जाते है और सवालों के सभी स्पष्ट करने में सक्षम नहीं हैं ।  छात्रों की सहायता करने के लिए, सभी प्रश्नों को हल करने और बिना किसी संदेह के अपनी पढ़ाई को बनाए रखने के लिए, हमने सभी कक्षाओं के लिए छात्रों के लिए स्टेप एनसीईआरटी सॉल्यूशंस द्वारा कदम प्रदान किए हैं।  इन उत्तरों को इसी तरह छात्रों की सहायता करने और प्रश्नों को सही करने के तरीके के रूप में ठीक से सचित्र समाधानों की सहायता से बेहतर अंक प्राप्त करने में छात्रों की मदद मिलेगी ।

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 14 अहह आः चअसि

Class 6 Sanskrit Ruchira Chapter 14 अहह आः चअसि

अभ्यासः

प्रश्न 1.
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत- (निम्नलिखित पदों का उचित अर्थों से मिलान कीजिए- Match the words given below with their appropriate meanings.)


उत्तर:
हस्ते – करे;
सद्यः – शीघ्रम्
सहसा – अकस्मात्
धनम् – द्रविणम्
आकाशम् – गगनम् ;
धराम् – पृथ्वीम्।

प्रश्न 2.
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत– (मञ्जूषा से उचित विलोमपद चुनकर लिखिए Pick out the appropriate antonyms from the box and write.)

प्रविशति , सेवकः , मूर्खः , नेतुम् , नीचैः , दुःखितः

(क) चतुरः
(ख) आनेतुम्
(ग) निर्गच्छति
(घ) स्वामी
(ङ) प्रसन्न:
(च) उच्चैः
उत्तर:
(क) चतुरः – मूर्ख
(ख) आनेतुम् – नेतुम्
(ग) निर्गच्छति – प्रविशति
(घ) स्वामी – सेवक
(ङ) प्रसन्नः – दुःखितः
(च) उच्चैः – नीचैः।

प्रश्न 3.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत– (मञ्जूषा से उचित अव्यय पद चुनकर रिक्त स्थान भरिए– Pick out the appropriate indeclinable from the box and fill in the blanks.)

इव , अपि , एव ,  च , उच्चैः ।

(क) बालकाः बालिकाः …………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ………… गर्जन्ति।
(ग) बकः हंसः ………… श्वेतः भवति।
(घ) सत्यम् …….. जयते।
(ङ) अहं पठामि, त्वम् …………पठ।
उत्तर:
(क) च
(ख) उच्चैः
(ग) इव
(घ) एव
(ङ) अपि।

प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत– (निम्नलिखित प्रश्नों के उत्तर लिखिए– Answer the following questions.)

(क) अजीज: गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः का व्यथा श्रावयति?
(घ) अन्या मक्षिका कुत्र दशति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तर:
(क) अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः जनान्, आकाशम, धरां, वृद्धां च सर्वां व्यथां श्रावयति।
(घ) अन्या मक्षिका ललाटे दशति।
(ङ) स्वामी अजीजाय अवकाशं वेतनं च दातुं न इच्छति।

प्रश्न 5.
निर्देशानुसारं लकारपरिवर्तनं कुरुत– (निर्देशानुसार लकार परिवर्तन कीजिए– Change tense as per directions.)

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) ———- अजीजः परिश्रमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लुटलकारे) ……………
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ……………
(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ……………
(घ) अजीज: पेटिकां गृह्णाति। (लुट्लकारे) ……………
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ……………
उत्तर:
(क) अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्नोति।
(ग) स्वामी उच्चैः अवदत्।
(घ) अजीजः पेटिकां ग्रहीष्यति।
(ङ) त्वम् उच्चैः पठ।

प्रश्न 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत– (निम्नलिखित वाक्यों को घटनाक्रम के अनुसार लिखिए– Write the following sentences in the order of events as they occur.)

(क) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम अवकाशं वाञ्छति।
(ङ) पीडित: स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तर:
(क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गंतु अवकाशं वाञ्छति।
(ग) अजीज: पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।

Leave a Comment